Declension table of ?nairbādhya

Deva

MasculineSingularDualPlural
Nominativenairbādhyaḥ nairbādhyau nairbādhyāḥ
Vocativenairbādhya nairbādhyau nairbādhyāḥ
Accusativenairbādhyam nairbādhyau nairbādhyān
Instrumentalnairbādhyena nairbādhyābhyām nairbādhyaiḥ nairbādhyebhiḥ
Dativenairbādhyāya nairbādhyābhyām nairbādhyebhyaḥ
Ablativenairbādhyāt nairbādhyābhyām nairbādhyebhyaḥ
Genitivenairbādhyasya nairbādhyayoḥ nairbādhyānām
Locativenairbādhye nairbādhyayoḥ nairbādhyeṣu

Compound nairbādhya -

Adverb -nairbādhyam -nairbādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria