Declension table of ?nairākāṅkṣya

Deva

NeuterSingularDualPlural
Nominativenairākāṅkṣyam nairākāṅkṣye nairākāṅkṣyāṇi
Vocativenairākāṅkṣya nairākāṅkṣye nairākāṅkṣyāṇi
Accusativenairākāṅkṣyam nairākāṅkṣye nairākāṅkṣyāṇi
Instrumentalnairākāṅkṣyeṇa nairākāṅkṣyābhyām nairākāṅkṣyaiḥ
Dativenairākāṅkṣyāya nairākāṅkṣyābhyām nairākāṅkṣyebhyaḥ
Ablativenairākāṅkṣyāt nairākāṅkṣyābhyām nairākāṅkṣyebhyaḥ
Genitivenairākāṅkṣyasya nairākāṅkṣyayoḥ nairākāṅkṣyāṇām
Locativenairākāṅkṣye nairākāṅkṣyayoḥ nairākāṅkṣyeṣu

Compound nairākāṅkṣya -

Adverb -nairākāṅkṣyam -nairākāṅkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria