Declension table of ?nairṛteya

Deva

MasculineSingularDualPlural
Nominativenairṛteyaḥ nairṛteyau nairṛteyāḥ
Vocativenairṛteya nairṛteyau nairṛteyāḥ
Accusativenairṛteyam nairṛteyau nairṛteyān
Instrumentalnairṛteyena nairṛteyābhyām nairṛteyaiḥ nairṛteyebhiḥ
Dativenairṛteyāya nairṛteyābhyām nairṛteyebhyaḥ
Ablativenairṛteyāt nairṛteyābhyām nairṛteyebhyaḥ
Genitivenairṛteyasya nairṛteyayoḥ nairṛteyānām
Locativenairṛteye nairṛteyayoḥ nairṛteyeṣu

Compound nairṛteya -

Adverb -nairṛteyam -nairṛteyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria