Declension table of ?naimittikaśrāddha

Deva

NeuterSingularDualPlural
Nominativenaimittikaśrāddham naimittikaśrāddhe naimittikaśrāddhāni
Vocativenaimittikaśrāddha naimittikaśrāddhe naimittikaśrāddhāni
Accusativenaimittikaśrāddham naimittikaśrāddhe naimittikaśrāddhāni
Instrumentalnaimittikaśrāddhena naimittikaśrāddhābhyām naimittikaśrāddhaiḥ
Dativenaimittikaśrāddhāya naimittikaśrāddhābhyām naimittikaśrāddhebhyaḥ
Ablativenaimittikaśrāddhāt naimittikaśrāddhābhyām naimittikaśrāddhebhyaḥ
Genitivenaimittikaśrāddhasya naimittikaśrāddhayoḥ naimittikaśrāddhānām
Locativenaimittikaśrāddhe naimittikaśrāddhayoḥ naimittikaśrāddheṣu

Compound naimittikaśrāddha -

Adverb -naimittikaśrāddham -naimittikaśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria