Declension table of ?naimiṣīya

Deva

NeuterSingularDualPlural
Nominativenaimiṣīyam naimiṣīye naimiṣīyāṇi
Vocativenaimiṣīya naimiṣīye naimiṣīyāṇi
Accusativenaimiṣīyam naimiṣīye naimiṣīyāṇi
Instrumentalnaimiṣīyeṇa naimiṣīyābhyām naimiṣīyaiḥ
Dativenaimiṣīyāya naimiṣīyābhyām naimiṣīyebhyaḥ
Ablativenaimiṣīyāt naimiṣīyābhyām naimiṣīyebhyaḥ
Genitivenaimiṣīyasya naimiṣīyayoḥ naimiṣīyāṇām
Locativenaimiṣīye naimiṣīyayoḥ naimiṣīyeṣu

Compound naimiṣīya -

Adverb -naimiṣīyam -naimiṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria