Declension table of ?naimiṣanṛpa

Deva

MasculineSingularDualPlural
Nominativenaimiṣanṛpaḥ naimiṣanṛpau naimiṣanṛpāḥ
Vocativenaimiṣanṛpa naimiṣanṛpau naimiṣanṛpāḥ
Accusativenaimiṣanṛpam naimiṣanṛpau naimiṣanṛpān
Instrumentalnaimiṣanṛpeṇa naimiṣanṛpābhyām naimiṣanṛpaiḥ naimiṣanṛpebhiḥ
Dativenaimiṣanṛpāya naimiṣanṛpābhyām naimiṣanṛpebhyaḥ
Ablativenaimiṣanṛpāt naimiṣanṛpābhyām naimiṣanṛpebhyaḥ
Genitivenaimiṣanṛpasya naimiṣanṛpayoḥ naimiṣanṛpāṇām
Locativenaimiṣanṛpe naimiṣanṛpayoḥ naimiṣanṛpeṣu

Compound naimiṣanṛpa -

Adverb -naimiṣanṛpam -naimiṣanṛpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria