Declension table of ?naigamābhidhāna

Deva

NeuterSingularDualPlural
Nominativenaigamābhidhānam naigamābhidhāne naigamābhidhānāni
Vocativenaigamābhidhāna naigamābhidhāne naigamābhidhānāni
Accusativenaigamābhidhānam naigamābhidhāne naigamābhidhānāni
Instrumentalnaigamābhidhānena naigamābhidhānābhyām naigamābhidhānaiḥ
Dativenaigamābhidhānāya naigamābhidhānābhyām naigamābhidhānebhyaḥ
Ablativenaigamābhidhānāt naigamābhidhānābhyām naigamābhidhānebhyaḥ
Genitivenaigamābhidhānasya naigamābhidhānayoḥ naigamābhidhānānām
Locativenaigamābhidhāne naigamābhidhānayoḥ naigamābhidhāneṣu

Compound naigamābhidhāna -

Adverb -naigamābhidhānam -naigamābhidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria