Declension table of ?naibhṛtya

Deva

NeuterSingularDualPlural
Nominativenaibhṛtyam naibhṛtye naibhṛtyāni
Vocativenaibhṛtya naibhṛtye naibhṛtyāni
Accusativenaibhṛtyam naibhṛtye naibhṛtyāni
Instrumentalnaibhṛtyena naibhṛtyābhyām naibhṛtyaiḥ
Dativenaibhṛtyāya naibhṛtyābhyām naibhṛtyebhyaḥ
Ablativenaibhṛtyāt naibhṛtyābhyām naibhṛtyebhyaḥ
Genitivenaibhṛtyasya naibhṛtyayoḥ naibhṛtyānām
Locativenaibhṛtye naibhṛtyayoḥ naibhṛtyeṣu

Compound naibhṛtya -

Adverb -naibhṛtyam -naibhṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria