Declension table of ?naiṣpeṣika

Deva

NeuterSingularDualPlural
Nominativenaiṣpeṣikam naiṣpeṣike naiṣpeṣikāṇi
Vocativenaiṣpeṣika naiṣpeṣike naiṣpeṣikāṇi
Accusativenaiṣpeṣikam naiṣpeṣike naiṣpeṣikāṇi
Instrumentalnaiṣpeṣikeṇa naiṣpeṣikābhyām naiṣpeṣikaiḥ
Dativenaiṣpeṣikāya naiṣpeṣikābhyām naiṣpeṣikebhyaḥ
Ablativenaiṣpeṣikāt naiṣpeṣikābhyām naiṣpeṣikebhyaḥ
Genitivenaiṣpeṣikasya naiṣpeṣikayoḥ naiṣpeṣikāṇām
Locativenaiṣpeṣike naiṣpeṣikayoḥ naiṣpeṣikeṣu

Compound naiṣpeṣika -

Adverb -naiṣpeṣikam -naiṣpeṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria