Declension table of ?naiṣkramaṇa

Deva

MasculineSingularDualPlural
Nominativenaiṣkramaṇaḥ naiṣkramaṇau naiṣkramaṇāḥ
Vocativenaiṣkramaṇa naiṣkramaṇau naiṣkramaṇāḥ
Accusativenaiṣkramaṇam naiṣkramaṇau naiṣkramaṇān
Instrumentalnaiṣkramaṇena naiṣkramaṇābhyām naiṣkramaṇaiḥ naiṣkramaṇebhiḥ
Dativenaiṣkramaṇāya naiṣkramaṇābhyām naiṣkramaṇebhyaḥ
Ablativenaiṣkramaṇāt naiṣkramaṇābhyām naiṣkramaṇebhyaḥ
Genitivenaiṣkramaṇasya naiṣkramaṇayoḥ naiṣkramaṇānām
Locativenaiṣkramaṇe naiṣkramaṇayoḥ naiṣkramaṇeṣu

Compound naiṣkramaṇa -

Adverb -naiṣkramaṇam -naiṣkramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria