Declension table of ?naiṣkāmya

Deva

NeuterSingularDualPlural
Nominativenaiṣkāmyam naiṣkāmye naiṣkāmyāṇi
Vocativenaiṣkāmya naiṣkāmye naiṣkāmyāṇi
Accusativenaiṣkāmyam naiṣkāmye naiṣkāmyāṇi
Instrumentalnaiṣkāmyeṇa naiṣkāmyābhyām naiṣkāmyaiḥ
Dativenaiṣkāmyāya naiṣkāmyābhyām naiṣkāmyebhyaḥ
Ablativenaiṣkāmyāt naiṣkāmyābhyām naiṣkāmyebhyaḥ
Genitivenaiṣkāmyasya naiṣkāmyayoḥ naiṣkāmyāṇām
Locativenaiṣkāmye naiṣkāmyayoḥ naiṣkāmyeṣu

Compound naiṣkāmya -

Adverb -naiṣkāmyam -naiṣkāmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria