Declension table of ?naiṣādakarṣuka

Deva

NeuterSingularDualPlural
Nominativenaiṣādakarṣukam naiṣādakarṣuke naiṣādakarṣukāṇi
Vocativenaiṣādakarṣuka naiṣādakarṣuke naiṣādakarṣukāṇi
Accusativenaiṣādakarṣukam naiṣādakarṣuke naiṣādakarṣukāṇi
Instrumentalnaiṣādakarṣukeṇa naiṣādakarṣukābhyām naiṣādakarṣukaiḥ
Dativenaiṣādakarṣukāya naiṣādakarṣukābhyām naiṣādakarṣukebhyaḥ
Ablativenaiṣādakarṣukāt naiṣādakarṣukābhyām naiṣādakarṣukebhyaḥ
Genitivenaiṣādakarṣukasya naiṣādakarṣukayoḥ naiṣādakarṣukāṇām
Locativenaiṣādakarṣuke naiṣādakarṣukayoḥ naiṣādakarṣukeṣu

Compound naiṣādakarṣuka -

Adverb -naiṣādakarṣukam -naiṣādakarṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria