Declension table of ?naiṣādakarṣuka

Deva

MasculineSingularDualPlural
Nominativenaiṣādakarṣukaḥ naiṣādakarṣukau naiṣādakarṣukāḥ
Vocativenaiṣādakarṣuka naiṣādakarṣukau naiṣādakarṣukāḥ
Accusativenaiṣādakarṣukam naiṣādakarṣukau naiṣādakarṣukān
Instrumentalnaiṣādakarṣukeṇa naiṣādakarṣukābhyām naiṣādakarṣukaiḥ naiṣādakarṣukebhiḥ
Dativenaiṣādakarṣukāya naiṣādakarṣukābhyām naiṣādakarṣukebhyaḥ
Ablativenaiṣādakarṣukāt naiṣādakarṣukābhyām naiṣādakarṣukebhyaḥ
Genitivenaiṣādakarṣukasya naiṣādakarṣukayoḥ naiṣādakarṣukāṇām
Locativenaiṣādakarṣuke naiṣādakarṣukayoḥ naiṣādakarṣukeṣu

Compound naiṣādakarṣuka -

Adverb -naiṣādakarṣukam -naiṣādakarṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria