Declension table of ?naiṣādaka

Deva

NeuterSingularDualPlural
Nominativenaiṣādakam naiṣādake naiṣādakāni
Vocativenaiṣādaka naiṣādake naiṣādakāni
Accusativenaiṣādakam naiṣādake naiṣādakāni
Instrumentalnaiṣādakena naiṣādakābhyām naiṣādakaiḥ
Dativenaiṣādakāya naiṣādakābhyām naiṣādakebhyaḥ
Ablativenaiṣādakāt naiṣādakābhyām naiṣādakebhyaḥ
Genitivenaiṣādakasya naiṣādakayoḥ naiṣādakānām
Locativenaiṣādake naiṣādakayoḥ naiṣādakeṣu

Compound naiṣādaka -

Adverb -naiṣādakam -naiṣādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria