Declension table of ?naiṣṭhikasundarā

Deva

FeminineSingularDualPlural
Nominativenaiṣṭhikasundarā naiṣṭhikasundare naiṣṭhikasundarāḥ
Vocativenaiṣṭhikasundare naiṣṭhikasundare naiṣṭhikasundarāḥ
Accusativenaiṣṭhikasundarām naiṣṭhikasundare naiṣṭhikasundarāḥ
Instrumentalnaiṣṭhikasundarayā naiṣṭhikasundarābhyām naiṣṭhikasundarābhiḥ
Dativenaiṣṭhikasundarāyai naiṣṭhikasundarābhyām naiṣṭhikasundarābhyaḥ
Ablativenaiṣṭhikasundarāyāḥ naiṣṭhikasundarābhyām naiṣṭhikasundarābhyaḥ
Genitivenaiṣṭhikasundarāyāḥ naiṣṭhikasundarayoḥ naiṣṭhikasundarāṇām
Locativenaiṣṭhikasundarāyām naiṣṭhikasundarayoḥ naiṣṭhikasundarāsu

Adverb -naiṣṭhikasundaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria