Declension table of ?nadīvaṅka

Deva

MasculineSingularDualPlural
Nominativenadīvaṅkaḥ nadīvaṅkau nadīvaṅkāḥ
Vocativenadīvaṅka nadīvaṅkau nadīvaṅkāḥ
Accusativenadīvaṅkam nadīvaṅkau nadīvaṅkān
Instrumentalnadīvaṅkena nadīvaṅkābhyām nadīvaṅkaiḥ nadīvaṅkebhiḥ
Dativenadīvaṅkāya nadīvaṅkābhyām nadīvaṅkebhyaḥ
Ablativenadīvaṅkāt nadīvaṅkābhyām nadīvaṅkebhyaḥ
Genitivenadīvaṅkasya nadīvaṅkayoḥ nadīvaṅkānām
Locativenadīvaṅke nadīvaṅkayoḥ nadīvaṅkeṣu

Compound nadīvaṅka -

Adverb -nadīvaṅkam -nadīvaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria