Declension table of ?nadītarasthala

Deva

NeuterSingularDualPlural
Nominativenadītarasthalam nadītarasthale nadītarasthalāni
Vocativenadītarasthala nadītarasthale nadītarasthalāni
Accusativenadītarasthalam nadītarasthale nadītarasthalāni
Instrumentalnadītarasthalena nadītarasthalābhyām nadītarasthalaiḥ
Dativenadītarasthalāya nadītarasthalābhyām nadītarasthalebhyaḥ
Ablativenadītarasthalāt nadītarasthalābhyām nadītarasthalebhyaḥ
Genitivenadītarasthalasya nadītarasthalayoḥ nadītarasthalānām
Locativenadītarasthale nadītarasthalayoḥ nadītarasthaleṣu

Compound nadītarasthala -

Adverb -nadītarasthalam -nadītarasthalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria