Declension table of ?nadībhava

Deva

NeuterSingularDualPlural
Nominativenadībhavam nadībhave nadībhavāni
Vocativenadībhava nadībhave nadībhavāni
Accusativenadībhavam nadībhave nadībhavāni
Instrumentalnadībhavena nadībhavābhyām nadībhavaiḥ
Dativenadībhavāya nadībhavābhyām nadībhavebhyaḥ
Ablativenadībhavāt nadībhavābhyām nadībhavebhyaḥ
Genitivenadībhavasya nadībhavayoḥ nadībhavānām
Locativenadībhave nadībhavayoḥ nadībhaveṣu

Compound nadībhava -

Adverb -nadībhavam -nadībhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria