Declension table of ?nadhitā

Deva

FeminineSingularDualPlural
Nominativenadhitā nadhite nadhitāḥ
Vocativenadhite nadhite nadhitāḥ
Accusativenadhitām nadhite nadhitāḥ
Instrumentalnadhitayā nadhitābhyām nadhitābhiḥ
Dativenadhitāyai nadhitābhyām nadhitābhyaḥ
Ablativenadhitāyāḥ nadhitābhyām nadhitābhyaḥ
Genitivenadhitāyāḥ nadhitayoḥ nadhitānām
Locativenadhitāyām nadhitayoḥ nadhitāsu

Adverb -nadhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria