Declension table of ?nabhoreṇu

Deva

FeminineSingularDualPlural
Nominativenabhoreṇuḥ nabhoreṇū nabhoreṇavaḥ
Vocativenabhoreṇo nabhoreṇū nabhoreṇavaḥ
Accusativenabhoreṇum nabhoreṇū nabhoreṇūḥ
Instrumentalnabhoreṇvā nabhoreṇubhyām nabhoreṇubhiḥ
Dativenabhoreṇvai nabhoreṇave nabhoreṇubhyām nabhoreṇubhyaḥ
Ablativenabhoreṇvāḥ nabhoreṇoḥ nabhoreṇubhyām nabhoreṇubhyaḥ
Genitivenabhoreṇvāḥ nabhoreṇoḥ nabhoreṇvoḥ nabhoreṇūnām
Locativenabhoreṇvām nabhoreṇau nabhoreṇvoḥ nabhoreṇuṣu

Compound nabhoreṇu -

Adverb -nabhoreṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria