Declension table of ?nabhoga

Deva

MasculineSingularDualPlural
Nominativenabhogaḥ nabhogau nabhogāḥ
Vocativenabhoga nabhogau nabhogāḥ
Accusativenabhogam nabhogau nabhogān
Instrumentalnabhogena nabhogābhyām nabhogaiḥ nabhogebhiḥ
Dativenabhogāya nabhogābhyām nabhogebhyaḥ
Ablativenabhogāt nabhogābhyām nabhogebhyaḥ
Genitivenabhogasya nabhogayoḥ nabhogānām
Locativenabhoge nabhogayoḥ nabhogeṣu

Compound nabhoga -

Adverb -nabhogam -nabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria