Declension table of ?nabhoduha

Deva

MasculineSingularDualPlural
Nominativenabhoduhaḥ nabhoduhau nabhoduhāḥ
Vocativenabhoduha nabhoduhau nabhoduhāḥ
Accusativenabhoduham nabhoduhau nabhoduhān
Instrumentalnabhoduhena nabhoduhābhyām nabhoduhaiḥ nabhoduhebhiḥ
Dativenabhoduhāya nabhoduhābhyām nabhoduhebhyaḥ
Ablativenabhoduhāt nabhoduhābhyām nabhoduhebhyaḥ
Genitivenabhoduhasya nabhoduhayoḥ nabhoduhānām
Locativenabhoduhe nabhoduhayoḥ nabhoduheṣu

Compound nabhoduha -

Adverb -nabhoduham -nabhoduhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria