Declension table of ?nabhaścyuta

Deva

NeuterSingularDualPlural
Nominativenabhaścyutam nabhaścyute nabhaścyutāni
Vocativenabhaścyuta nabhaścyute nabhaścyutāni
Accusativenabhaścyutam nabhaścyute nabhaścyutāni
Instrumentalnabhaścyutena nabhaścyutābhyām nabhaścyutaiḥ
Dativenabhaścyutāya nabhaścyutābhyām nabhaścyutebhyaḥ
Ablativenabhaścyutāt nabhaścyutābhyām nabhaścyutebhyaḥ
Genitivenabhaścyutasya nabhaścyutayoḥ nabhaścyutānām
Locativenabhaścyute nabhaścyutayoḥ nabhaścyuteṣu

Compound nabhaścyuta -

Adverb -nabhaścyutam -nabhaścyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria