Declension table of ?nabhaścakṣus

Deva

NeuterSingularDualPlural
Nominativenabhaścakṣuḥ nabhaścakṣuṣī nabhaścakṣūṃṣi
Vocativenabhaścakṣuḥ nabhaścakṣuṣī nabhaścakṣūṃṣi
Accusativenabhaścakṣuḥ nabhaścakṣuṣī nabhaścakṣūṃṣi
Instrumentalnabhaścakṣuṣā nabhaścakṣurbhyām nabhaścakṣurbhiḥ
Dativenabhaścakṣuṣe nabhaścakṣurbhyām nabhaścakṣurbhyaḥ
Ablativenabhaścakṣuṣaḥ nabhaścakṣurbhyām nabhaścakṣurbhyaḥ
Genitivenabhaścakṣuṣaḥ nabhaścakṣuṣoḥ nabhaścakṣuṣām
Locativenabhaścakṣuṣi nabhaścakṣuṣoḥ nabhaścakṣuḥṣu

Compound nabhaścakṣus -

Adverb -nabhaścakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria