Declension table of ?nabhaḥśabdamaya

Deva

NeuterSingularDualPlural
Nominativenabhaḥśabdamayam nabhaḥśabdamaye nabhaḥśabdamayāni
Vocativenabhaḥśabdamaya nabhaḥśabdamaye nabhaḥśabdamayāni
Accusativenabhaḥśabdamayam nabhaḥśabdamaye nabhaḥśabdamayāni
Instrumentalnabhaḥśabdamayena nabhaḥśabdamayābhyām nabhaḥśabdamayaiḥ
Dativenabhaḥśabdamayāya nabhaḥśabdamayābhyām nabhaḥśabdamayebhyaḥ
Ablativenabhaḥśabdamayāt nabhaḥśabdamayābhyām nabhaḥśabdamayebhyaḥ
Genitivenabhaḥśabdamayasya nabhaḥśabdamayayoḥ nabhaḥśabdamayānām
Locativenabhaḥśabdamaye nabhaḥśabdamayayoḥ nabhaḥśabdamayeṣu

Compound nabhaḥśabdamaya -

Adverb -nabhaḥśabdamayam -nabhaḥśabdamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria