Declension table of ?nabhaḥśabdamaya

Deva

MasculineSingularDualPlural
Nominativenabhaḥśabdamayaḥ nabhaḥśabdamayau nabhaḥśabdamayāḥ
Vocativenabhaḥśabdamaya nabhaḥśabdamayau nabhaḥśabdamayāḥ
Accusativenabhaḥśabdamayam nabhaḥśabdamayau nabhaḥśabdamayān
Instrumentalnabhaḥśabdamayena nabhaḥśabdamayābhyām nabhaḥśabdamayaiḥ nabhaḥśabdamayebhiḥ
Dativenabhaḥśabdamayāya nabhaḥśabdamayābhyām nabhaḥśabdamayebhyaḥ
Ablativenabhaḥśabdamayāt nabhaḥśabdamayābhyām nabhaḥśabdamayebhyaḥ
Genitivenabhaḥśabdamayasya nabhaḥśabdamayayoḥ nabhaḥśabdamayānām
Locativenabhaḥśabdamaye nabhaḥśabdamayayoḥ nabhaḥśabdamayeṣu

Compound nabhaḥśabdamaya -

Adverb -nabhaḥśabdamayam -nabhaḥśabdamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria