Declension table of ?nabhaḥsthala

Deva

MasculineSingularDualPlural
Nominativenabhaḥsthalaḥ nabhaḥsthalau nabhaḥsthalāḥ
Vocativenabhaḥsthala nabhaḥsthalau nabhaḥsthalāḥ
Accusativenabhaḥsthalam nabhaḥsthalau nabhaḥsthalān
Instrumentalnabhaḥsthalena nabhaḥsthalābhyām nabhaḥsthalaiḥ nabhaḥsthalebhiḥ
Dativenabhaḥsthalāya nabhaḥsthalābhyām nabhaḥsthalebhyaḥ
Ablativenabhaḥsthalāt nabhaḥsthalābhyām nabhaḥsthalebhyaḥ
Genitivenabhaḥsthalasya nabhaḥsthalayoḥ nabhaḥsthalānām
Locativenabhaḥsthale nabhaḥsthalayoḥ nabhaḥsthaleṣu

Compound nabhaḥsthala -

Adverb -nabhaḥsthalam -nabhaḥsthalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria