Declension table of ?nabhaḥprabheda

Deva

MasculineSingularDualPlural
Nominativenabhaḥprabhedaḥ nabhaḥprabhedau nabhaḥprabhedāḥ
Vocativenabhaḥprabheda nabhaḥprabhedau nabhaḥprabhedāḥ
Accusativenabhaḥprabhedam nabhaḥprabhedau nabhaḥprabhedān
Instrumentalnabhaḥprabhedena nabhaḥprabhedābhyām nabhaḥprabhedaiḥ nabhaḥprabhedebhiḥ
Dativenabhaḥprabhedāya nabhaḥprabhedābhyām nabhaḥprabhedebhyaḥ
Ablativenabhaḥprabhedāt nabhaḥprabhedābhyām nabhaḥprabhedebhyaḥ
Genitivenabhaḥprabhedasya nabhaḥprabhedayoḥ nabhaḥprabhedānām
Locativenabhaḥprabhede nabhaḥprabhedayoḥ nabhaḥprabhedeṣu

Compound nabhaḥprabheda -

Adverb -nabhaḥprabhedam -nabhaḥprabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria