Declension table of ?nāśuka

Deva

NeuterSingularDualPlural
Nominativenāśukam nāśuke nāśukāni
Vocativenāśuka nāśuke nāśukāni
Accusativenāśukam nāśuke nāśukāni
Instrumentalnāśukena nāśukābhyām nāśukaiḥ
Dativenāśukāya nāśukābhyām nāśukebhyaḥ
Ablativenāśukāt nāśukābhyām nāśukebhyaḥ
Genitivenāśukasya nāśukayoḥ nāśukānām
Locativenāśuke nāśukayoḥ nāśukeṣu

Compound nāśuka -

Adverb -nāśukam -nāśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria