Declension table of ?nāyikāsādhana

Deva

NeuterSingularDualPlural
Nominativenāyikāsādhanam nāyikāsādhane nāyikāsādhanāni
Vocativenāyikāsādhana nāyikāsādhane nāyikāsādhanāni
Accusativenāyikāsādhanam nāyikāsādhane nāyikāsādhanāni
Instrumentalnāyikāsādhanena nāyikāsādhanābhyām nāyikāsādhanaiḥ
Dativenāyikāsādhanāya nāyikāsādhanābhyām nāyikāsādhanebhyaḥ
Ablativenāyikāsādhanāt nāyikāsādhanābhyām nāyikāsādhanebhyaḥ
Genitivenāyikāsādhanasya nāyikāsādhanayoḥ nāyikāsādhanānām
Locativenāyikāsādhane nāyikāsādhanayoḥ nāyikāsādhaneṣu

Compound nāyikāsādhana -

Adverb -nāyikāsādhanam -nāyikāsādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria