Declension table of ?nāvayajñika

Deva

MasculineSingularDualPlural
Nominativenāvayajñikaḥ nāvayajñikau nāvayajñikāḥ
Vocativenāvayajñika nāvayajñikau nāvayajñikāḥ
Accusativenāvayajñikam nāvayajñikau nāvayajñikān
Instrumentalnāvayajñikena nāvayajñikābhyām nāvayajñikaiḥ nāvayajñikebhiḥ
Dativenāvayajñikāya nāvayajñikābhyām nāvayajñikebhyaḥ
Ablativenāvayajñikāt nāvayajñikābhyām nāvayajñikebhyaḥ
Genitivenāvayajñikasya nāvayajñikayoḥ nāvayajñikānām
Locativenāvayajñike nāvayajñikayoḥ nāvayajñikeṣu

Compound nāvayajñika -

Adverb -nāvayajñikam -nāvayajñikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria