Declension table of ?nāsikāpuṭa

Deva

MasculineSingularDualPlural
Nominativenāsikāpuṭaḥ nāsikāpuṭau nāsikāpuṭāḥ
Vocativenāsikāpuṭa nāsikāpuṭau nāsikāpuṭāḥ
Accusativenāsikāpuṭam nāsikāpuṭau nāsikāpuṭān
Instrumentalnāsikāpuṭena nāsikāpuṭābhyām nāsikāpuṭaiḥ nāsikāpuṭebhiḥ
Dativenāsikāpuṭāya nāsikāpuṭābhyām nāsikāpuṭebhyaḥ
Ablativenāsikāpuṭāt nāsikāpuṭābhyām nāsikāpuṭebhyaḥ
Genitivenāsikāpuṭasya nāsikāpuṭayoḥ nāsikāpuṭānām
Locativenāsikāpuṭe nāsikāpuṭayoḥ nāsikāpuṭeṣu

Compound nāsikāpuṭa -

Adverb -nāsikāpuṭam -nāsikāpuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria