Declension table of ?nāsāvabhaṅga

Deva

MasculineSingularDualPlural
Nominativenāsāvabhaṅgaḥ nāsāvabhaṅgau nāsāvabhaṅgāḥ
Vocativenāsāvabhaṅga nāsāvabhaṅgau nāsāvabhaṅgāḥ
Accusativenāsāvabhaṅgam nāsāvabhaṅgau nāsāvabhaṅgān
Instrumentalnāsāvabhaṅgena nāsāvabhaṅgābhyām nāsāvabhaṅgaiḥ nāsāvabhaṅgebhiḥ
Dativenāsāvabhaṅgāya nāsāvabhaṅgābhyām nāsāvabhaṅgebhyaḥ
Ablativenāsāvabhaṅgāt nāsāvabhaṅgābhyām nāsāvabhaṅgebhyaḥ
Genitivenāsāvabhaṅgasya nāsāvabhaṅgayoḥ nāsāvabhaṅgānām
Locativenāsāvabhaṅge nāsāvabhaṅgayoḥ nāsāvabhaṅgeṣu

Compound nāsāvabhaṅga -

Adverb -nāsāvabhaṅgam -nāsāvabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria