Declension table of ?nāsāvāmāvarta

Deva

MasculineSingularDualPlural
Nominativenāsāvāmāvartaḥ nāsāvāmāvartau nāsāvāmāvartāḥ
Vocativenāsāvāmāvarta nāsāvāmāvartau nāsāvāmāvartāḥ
Accusativenāsāvāmāvartam nāsāvāmāvartau nāsāvāmāvartān
Instrumentalnāsāvāmāvartena nāsāvāmāvartābhyām nāsāvāmāvartaiḥ nāsāvāmāvartebhiḥ
Dativenāsāvāmāvartāya nāsāvāmāvartābhyām nāsāvāmāvartebhyaḥ
Ablativenāsāvāmāvartāt nāsāvāmāvartābhyām nāsāvāmāvartebhyaḥ
Genitivenāsāvāmāvartasya nāsāvāmāvartayoḥ nāsāvāmāvartānām
Locativenāsāvāmāvarte nāsāvāmāvartayoḥ nāsāvāmāvarteṣu

Compound nāsāvāmāvarta -

Adverb -nāsāvāmāvartam -nāsāvāmāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria