Declension table of ?nāsāpramāṇa

Deva

NeuterSingularDualPlural
Nominativenāsāpramāṇam nāsāpramāṇe nāsāpramāṇāni
Vocativenāsāpramāṇa nāsāpramāṇe nāsāpramāṇāni
Accusativenāsāpramāṇam nāsāpramāṇe nāsāpramāṇāni
Instrumentalnāsāpramāṇena nāsāpramāṇābhyām nāsāpramāṇaiḥ
Dativenāsāpramāṇāya nāsāpramāṇābhyām nāsāpramāṇebhyaḥ
Ablativenāsāpramāṇāt nāsāpramāṇābhyām nāsāpramāṇebhyaḥ
Genitivenāsāpramāṇasya nāsāpramāṇayoḥ nāsāpramāṇānām
Locativenāsāpramāṇe nāsāpramāṇayoḥ nāsāpramāṇeṣu

Compound nāsāpramāṇa -

Adverb -nāsāpramāṇam -nāsāpramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria