Declension table of ?nāsāpariśoṣa

Deva

MasculineSingularDualPlural
Nominativenāsāpariśoṣaḥ nāsāpariśoṣau nāsāpariśoṣāḥ
Vocativenāsāpariśoṣa nāsāpariśoṣau nāsāpariśoṣāḥ
Accusativenāsāpariśoṣam nāsāpariśoṣau nāsāpariśoṣān
Instrumentalnāsāpariśoṣeṇa nāsāpariśoṣābhyām nāsāpariśoṣaiḥ nāsāpariśoṣebhiḥ
Dativenāsāpariśoṣāya nāsāpariśoṣābhyām nāsāpariśoṣebhyaḥ
Ablativenāsāpariśoṣāt nāsāpariśoṣābhyām nāsāpariśoṣebhyaḥ
Genitivenāsāpariśoṣasya nāsāpariśoṣayoḥ nāsāpariśoṣāṇām
Locativenāsāpariśoṣe nāsāpariśoṣayoḥ nāsāpariśoṣeṣu

Compound nāsāpariśoṣa -

Adverb -nāsāpariśoṣam -nāsāpariśoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria