Declension table of ?nāsāntikā

Deva

FeminineSingularDualPlural
Nominativenāsāntikā nāsāntike nāsāntikāḥ
Vocativenāsāntike nāsāntike nāsāntikāḥ
Accusativenāsāntikām nāsāntike nāsāntikāḥ
Instrumentalnāsāntikayā nāsāntikābhyām nāsāntikābhiḥ
Dativenāsāntikāyai nāsāntikābhyām nāsāntikābhyaḥ
Ablativenāsāntikāyāḥ nāsāntikābhyām nāsāntikābhyaḥ
Genitivenāsāntikāyāḥ nāsāntikayoḥ nāsāntikānām
Locativenāsāntikāyām nāsāntikayoḥ nāsāntikāsu

Adverb -nāsāntikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria