Declension table of ?nārītaraṅgaka

Deva

MasculineSingularDualPlural
Nominativenārītaraṅgakaḥ nārītaraṅgakau nārītaraṅgakāḥ
Vocativenārītaraṅgaka nārītaraṅgakau nārītaraṅgakāḥ
Accusativenārītaraṅgakam nārītaraṅgakau nārītaraṅgakān
Instrumentalnārītaraṅgakeṇa nārītaraṅgakābhyām nārītaraṅgakaiḥ nārītaraṅgakebhiḥ
Dativenārītaraṅgakāya nārītaraṅgakābhyām nārītaraṅgakebhyaḥ
Ablativenārītaraṅgakāt nārītaraṅgakābhyām nārītaraṅgakebhyaḥ
Genitivenārītaraṅgakasya nārītaraṅgakayoḥ nārītaraṅgakāṇām
Locativenārītaraṅgake nārītaraṅgakayoḥ nārītaraṅgakeṣu

Compound nārītaraṅgaka -

Adverb -nārītaraṅgakam -nārītaraṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria