Declension table of ?nāriṅgī

Deva

FeminineSingularDualPlural
Nominativenāriṅgī nāriṅgyau nāriṅgyaḥ
Vocativenāriṅgi nāriṅgyau nāriṅgyaḥ
Accusativenāriṅgīm nāriṅgyau nāriṅgīḥ
Instrumentalnāriṅgyā nāriṅgībhyām nāriṅgībhiḥ
Dativenāriṅgyai nāriṅgībhyām nāriṅgībhyaḥ
Ablativenāriṅgyāḥ nāriṅgībhyām nāriṅgībhyaḥ
Genitivenāriṅgyāḥ nāriṅgyoḥ nāriṅgīṇām
Locativenāriṅgyām nāriṅgyoḥ nāriṅgīṣu

Compound nāriṅgi - nāriṅgī -

Adverb -nāriṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria