Declension table of ?nāriṅga

Deva

MasculineSingularDualPlural
Nominativenāriṅgaḥ nāriṅgau nāriṅgāḥ
Vocativenāriṅga nāriṅgau nāriṅgāḥ
Accusativenāriṅgam nāriṅgau nāriṅgān
Instrumentalnāriṅgeṇa nāriṅgābhyām nāriṅgaiḥ nāriṅgebhiḥ
Dativenāriṅgāya nāriṅgābhyām nāriṅgebhyaḥ
Ablativenāriṅgāt nāriṅgābhyām nāriṅgebhyaḥ
Genitivenāriṅgasya nāriṅgayoḥ nāriṅgāṇām
Locativenāriṅge nāriṅgayoḥ nāriṅgeṣu

Compound nāriṅga -

Adverb -nāriṅgam -nāriṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria