Declension table of ?nārasiṃhopaniṣad

Deva

FeminineSingularDualPlural
Nominativenārasiṃhopaniṣat nārasiṃhopaniṣadau nārasiṃhopaniṣadaḥ
Vocativenārasiṃhopaniṣat nārasiṃhopaniṣadau nārasiṃhopaniṣadaḥ
Accusativenārasiṃhopaniṣadam nārasiṃhopaniṣadau nārasiṃhopaniṣadaḥ
Instrumentalnārasiṃhopaniṣadā nārasiṃhopaniṣadbhyām nārasiṃhopaniṣadbhiḥ
Dativenārasiṃhopaniṣade nārasiṃhopaniṣadbhyām nārasiṃhopaniṣadbhyaḥ
Ablativenārasiṃhopaniṣadaḥ nārasiṃhopaniṣadbhyām nārasiṃhopaniṣadbhyaḥ
Genitivenārasiṃhopaniṣadaḥ nārasiṃhopaniṣadoḥ nārasiṃhopaniṣadām
Locativenārasiṃhopaniṣadi nārasiṃhopaniṣadoḥ nārasiṃhopaniṣatsu

Compound nārasiṃhopaniṣat -

Adverb -nārasiṃhopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria