Declension table of ?nārasiṃhacūrṇa

Deva

NeuterSingularDualPlural
Nominativenārasiṃhacūrṇam nārasiṃhacūrṇe nārasiṃhacūrṇāni
Vocativenārasiṃhacūrṇa nārasiṃhacūrṇe nārasiṃhacūrṇāni
Accusativenārasiṃhacūrṇam nārasiṃhacūrṇe nārasiṃhacūrṇāni
Instrumentalnārasiṃhacūrṇena nārasiṃhacūrṇābhyām nārasiṃhacūrṇaiḥ
Dativenārasiṃhacūrṇāya nārasiṃhacūrṇābhyām nārasiṃhacūrṇebhyaḥ
Ablativenārasiṃhacūrṇāt nārasiṃhacūrṇābhyām nārasiṃhacūrṇebhyaḥ
Genitivenārasiṃhacūrṇasya nārasiṃhacūrṇayoḥ nārasiṃhacūrṇānām
Locativenārasiṃhacūrṇe nārasiṃhacūrṇayoḥ nārasiṃhacūrṇeṣu

Compound nārasiṃhacūrṇa -

Adverb -nārasiṃhacūrṇam -nārasiṃhacūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria