Declension table of ?nāradīyamahāsthāna

Deva

NeuterSingularDualPlural
Nominativenāradīyamahāsthānam nāradīyamahāsthāne nāradīyamahāsthānāni
Vocativenāradīyamahāsthāna nāradīyamahāsthāne nāradīyamahāsthānāni
Accusativenāradīyamahāsthānam nāradīyamahāsthāne nāradīyamahāsthānāni
Instrumentalnāradīyamahāsthānena nāradīyamahāsthānābhyām nāradīyamahāsthānaiḥ
Dativenāradīyamahāsthānāya nāradīyamahāsthānābhyām nāradīyamahāsthānebhyaḥ
Ablativenāradīyamahāsthānāt nāradīyamahāsthānābhyām nāradīyamahāsthānebhyaḥ
Genitivenāradīyamahāsthānasya nāradīyamahāsthānayoḥ nāradīyamahāsthānānām
Locativenāradīyamahāsthāne nāradīyamahāsthānayoḥ nāradīyamahāsthāneṣu

Compound nāradīyamahāsthāna -

Adverb -nāradīyamahāsthānam -nāradīyamahāsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria