Declension table of ?nāradaparivrājakopaniṣad

Deva

FeminineSingularDualPlural
Nominativenāradaparivrājakopaniṣat nāradaparivrājakopaniṣadau nāradaparivrājakopaniṣadaḥ
Vocativenāradaparivrājakopaniṣat nāradaparivrājakopaniṣadau nāradaparivrājakopaniṣadaḥ
Accusativenāradaparivrājakopaniṣadam nāradaparivrājakopaniṣadau nāradaparivrājakopaniṣadaḥ
Instrumentalnāradaparivrājakopaniṣadā nāradaparivrājakopaniṣadbhyām nāradaparivrājakopaniṣadbhiḥ
Dativenāradaparivrājakopaniṣade nāradaparivrājakopaniṣadbhyām nāradaparivrājakopaniṣadbhyaḥ
Ablativenāradaparivrājakopaniṣadaḥ nāradaparivrājakopaniṣadbhyām nāradaparivrājakopaniṣadbhyaḥ
Genitivenāradaparivrājakopaniṣadaḥ nāradaparivrājakopaniṣadoḥ nāradaparivrājakopaniṣadām
Locativenāradaparivrājakopaniṣadi nāradaparivrājakopaniṣadoḥ nāradaparivrājakopaniṣatsu

Compound nāradaparivrājakopaniṣat -

Adverb -nāradaparivrājakopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria