Declension table of ?nārāśaṃsa

Deva

MasculineSingularDualPlural
Nominativenārāśaṃsaḥ nārāśaṃsau nārāśaṃsāḥ
Vocativenārāśaṃsa nārāśaṃsau nārāśaṃsāḥ
Accusativenārāśaṃsam nārāśaṃsau nārāśaṃsān
Instrumentalnārāśaṃsena nārāśaṃsābhyām nārāśaṃsaiḥ nārāśaṃsebhiḥ
Dativenārāśaṃsāya nārāśaṃsābhyām nārāśaṃsebhyaḥ
Ablativenārāśaṃsāt nārāśaṃsābhyām nārāśaṃsebhyaḥ
Genitivenārāśaṃsasya nārāśaṃsayoḥ nārāśaṃsānām
Locativenārāśaṃse nārāśaṃsayoḥ nārāśaṃseṣu

Compound nārāśaṃsa -

Adverb -nārāśaṃsam -nārāśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria