Declension table of ?nārāyaṇopaniṣatsāra

Deva

MasculineSingularDualPlural
Nominativenārāyaṇopaniṣatsāraḥ nārāyaṇopaniṣatsārau nārāyaṇopaniṣatsārāḥ
Vocativenārāyaṇopaniṣatsāra nārāyaṇopaniṣatsārau nārāyaṇopaniṣatsārāḥ
Accusativenārāyaṇopaniṣatsāram nārāyaṇopaniṣatsārau nārāyaṇopaniṣatsārān
Instrumentalnārāyaṇopaniṣatsāreṇa nārāyaṇopaniṣatsārābhyām nārāyaṇopaniṣatsāraiḥ nārāyaṇopaniṣatsārebhiḥ
Dativenārāyaṇopaniṣatsārāya nārāyaṇopaniṣatsārābhyām nārāyaṇopaniṣatsārebhyaḥ
Ablativenārāyaṇopaniṣatsārāt nārāyaṇopaniṣatsārābhyām nārāyaṇopaniṣatsārebhyaḥ
Genitivenārāyaṇopaniṣatsārasya nārāyaṇopaniṣatsārayoḥ nārāyaṇopaniṣatsārāṇām
Locativenārāyaṇopaniṣatsāre nārāyaṇopaniṣatsārayoḥ nārāyaṇopaniṣatsāreṣu

Compound nārāyaṇopaniṣatsāra -

Adverb -nārāyaṇopaniṣatsāram -nārāyaṇopaniṣatsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria