Declension table of ?nārāyaṇopaniṣadarthaprakāśa

Deva

MasculineSingularDualPlural
Nominativenārāyaṇopaniṣadarthaprakāśaḥ nārāyaṇopaniṣadarthaprakāśau nārāyaṇopaniṣadarthaprakāśāḥ
Vocativenārāyaṇopaniṣadarthaprakāśa nārāyaṇopaniṣadarthaprakāśau nārāyaṇopaniṣadarthaprakāśāḥ
Accusativenārāyaṇopaniṣadarthaprakāśam nārāyaṇopaniṣadarthaprakāśau nārāyaṇopaniṣadarthaprakāśān
Instrumentalnārāyaṇopaniṣadarthaprakāśena nārāyaṇopaniṣadarthaprakāśābhyām nārāyaṇopaniṣadarthaprakāśaiḥ nārāyaṇopaniṣadarthaprakāśebhiḥ
Dativenārāyaṇopaniṣadarthaprakāśāya nārāyaṇopaniṣadarthaprakāśābhyām nārāyaṇopaniṣadarthaprakāśebhyaḥ
Ablativenārāyaṇopaniṣadarthaprakāśāt nārāyaṇopaniṣadarthaprakāśābhyām nārāyaṇopaniṣadarthaprakāśebhyaḥ
Genitivenārāyaṇopaniṣadarthaprakāśasya nārāyaṇopaniṣadarthaprakāśayoḥ nārāyaṇopaniṣadarthaprakāśānām
Locativenārāyaṇopaniṣadarthaprakāśe nārāyaṇopaniṣadarthaprakāśayoḥ nārāyaṇopaniṣadarthaprakāśeṣu

Compound nārāyaṇopaniṣadarthaprakāśa -

Adverb -nārāyaṇopaniṣadarthaprakāśam -nārāyaṇopaniṣadarthaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria