Declension table of ?nārāyaṇaśruti

Deva

FeminineSingularDualPlural
Nominativenārāyaṇaśrutiḥ nārāyaṇaśrutī nārāyaṇaśrutayaḥ
Vocativenārāyaṇaśrute nārāyaṇaśrutī nārāyaṇaśrutayaḥ
Accusativenārāyaṇaśrutim nārāyaṇaśrutī nārāyaṇaśrutīḥ
Instrumentalnārāyaṇaśrutyā nārāyaṇaśrutibhyām nārāyaṇaśrutibhiḥ
Dativenārāyaṇaśrutyai nārāyaṇaśrutaye nārāyaṇaśrutibhyām nārāyaṇaśrutibhyaḥ
Ablativenārāyaṇaśrutyāḥ nārāyaṇaśruteḥ nārāyaṇaśrutibhyām nārāyaṇaśrutibhyaḥ
Genitivenārāyaṇaśrutyāḥ nārāyaṇaśruteḥ nārāyaṇaśrutyoḥ nārāyaṇaśrutīnām
Locativenārāyaṇaśrutyām nārāyaṇaśrutau nārāyaṇaśrutyoḥ nārāyaṇaśrutiṣu

Compound nārāyaṇaśruti -

Adverb -nārāyaṇaśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria