Declension table of ?nārāyaṇaśrīgarbha

Deva

MasculineSingularDualPlural
Nominativenārāyaṇaśrīgarbhaḥ nārāyaṇaśrīgarbhau nārāyaṇaśrīgarbhāḥ
Vocativenārāyaṇaśrīgarbha nārāyaṇaśrīgarbhau nārāyaṇaśrīgarbhāḥ
Accusativenārāyaṇaśrīgarbham nārāyaṇaśrīgarbhau nārāyaṇaśrīgarbhān
Instrumentalnārāyaṇaśrīgarbheṇa nārāyaṇaśrīgarbhābhyām nārāyaṇaśrīgarbhaiḥ nārāyaṇaśrīgarbhebhiḥ
Dativenārāyaṇaśrīgarbhāya nārāyaṇaśrīgarbhābhyām nārāyaṇaśrīgarbhebhyaḥ
Ablativenārāyaṇaśrīgarbhāt nārāyaṇaśrīgarbhābhyām nārāyaṇaśrīgarbhebhyaḥ
Genitivenārāyaṇaśrīgarbhasya nārāyaṇaśrīgarbhayoḥ nārāyaṇaśrīgarbhāṇām
Locativenārāyaṇaśrīgarbhe nārāyaṇaśrīgarbhayoḥ nārāyaṇaśrīgarbheṣu

Compound nārāyaṇaśrīgarbha -

Adverb -nārāyaṇaśrīgarbham -nārāyaṇaśrīgarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria