Declension table of ?nārāyaṇatāra

Deva

MasculineSingularDualPlural
Nominativenārāyaṇatāraḥ nārāyaṇatārau nārāyaṇatārāḥ
Vocativenārāyaṇatāra nārāyaṇatārau nārāyaṇatārāḥ
Accusativenārāyaṇatāram nārāyaṇatārau nārāyaṇatārān
Instrumentalnārāyaṇatāreṇa nārāyaṇatārābhyām nārāyaṇatāraiḥ nārāyaṇatārebhiḥ
Dativenārāyaṇatārāya nārāyaṇatārābhyām nārāyaṇatārebhyaḥ
Ablativenārāyaṇatārāt nārāyaṇatārābhyām nārāyaṇatārebhyaḥ
Genitivenārāyaṇatārasya nārāyaṇatārayoḥ nārāyaṇatārāṇām
Locativenārāyaṇatāre nārāyaṇatārayoḥ nārāyaṇatāreṣu

Compound nārāyaṇatāra -

Adverb -nārāyaṇatāram -nārāyaṇatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria